Текст песни Мантра - ом гате гате парагате парасамгате бодхи сваха
Просмотров: 342
0 чел. считают текст песни верным
0 чел. считают текст песни неверным
0 чел. считают текст песни верным
0 чел. считают текст песни неверным
На этой странице находится текст песни Мантра - ом гате гате парагате парасамгате бодхи сваха, а также перевод песни и видео или клип.
panca-skandhās tāṃś ca svābhava śūnyān paśyati sma.
rūpaṃ śūnyatā śūnyataiva rūpaṃ,
rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ,
yad rūpaṃ sā śūnyatā ya śūnyatā tad rūpaṃ;
evam vedanā saṃjñā saṃskāra vijñānani ca śūnyatā .
evam śāriputra sarva-dharmāḥ śūnyatā-lakṣanā,
anutpannā aniruddhā, amalā viamalā, anūnā asampūrṇāḥ.
tasmāc chāriputra śūnyatayāṃ
na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam.
na cakṣur na śrotram na ghrānam na jihvā na kāya na mano,
na rūpam na śabdo na gandho na raso na spraṣṭavyam na dharmāh.
na cakṣūr-dhātur yāvan na manodhatur na dharma-dhātuḥ na manovijñāna-dhātuḥ.
na avidyā na avidyā na kṣayo
yāvan na jarā-maraṇam na jarā-maraṇa-kṣayaḥ.
na duhkha-samudaya-nirodha-margā.
Na jñānam, na prāptir na-aprāptiḥ.
tasmāc chāriputra aprāptitvena
bodhisattvanam prajñāparamitām āśritya viharati cittāvaraṇaḥ.
cittāvaraṇa-nāstitvād
atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ.
tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām
āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ.
tasmāj jñātavyaḥ
prajñāpāramitā mahā-mantro mahā-vidyā mantro
«nuttara-mantro» samasama-mantraḥ,
sarva duḥkha prasamanaḥ, satyam amithyatāt.
prajñāpāramitāyām ukto mantraḥ. tadyathā:
gate gate pāragate pārasaṃgate bodhi svāhā Отправитель Pajñāpāramita-hrīdayam
panca-skandhās tāṃś ca svābhava śūnyān paśyati sma.
носить в сапожнике сапожника
rūpān na pṛthak šūnyatā šunyatāyā na pṛthag rūpaā,
Яд беспокоился о том, чтобы быть сапожником, ты немного застенчив;
в восточном Сайгоне, Виндсерфинг Саискар в синтоизме.
evam śāriputra sarva-dharmāḥ šūnyāta-lakṣana,
anatunna aniruddhā, amala viamala, anūṇa asampurṇāḥ.
Выполняйте Колесницы Груши
na rapa nya vedanana na sajyana na saśskaraḥ na vijñānam.
na cakṣur na śrotram na ghrānam na jihva na kāya na mano,
Я молюсь за вас, прошу вас, ради истины.
na cakṣūr-dhātur yāvan na manodhatur na dharma-dhātuḥ na manovijñāna-dhātuḥ.
na avidyа na avidyа na kṣayo
яван на хара-маранам на джара-мараша-кяйа.
na duhhha-samudaya-nirodha-marga.
Na jnan, na praptir na-apraptiḥ.
Исполнить колесницу фиолетовый
bodhisattvanam prajānaparamitām hṛṣṭita viharati cittavaraṇānḥ.
cittāvaraṇa-nāstitvād
findro viparyasah-aṣḥāṭṭī niṣṭha-nirvāṇāḥ.
трядхва-вьяваштитай сарва-буддхаш молитва
śrityr-anuttarāṃ samyaksambodhim abhisambuddhāḥ.
tasmāj jñātavyaḥ
Праджнапарамите маха-мантра маха-видья мантра
«Нуттара-мантра» тотама-мантра,
сарва духха прасамана, сатьям амитиат.
Праджнапарамитайат ukto mantraḥ. tadyathā:
ворота ворот отведут вас к ghat bodhi swahah
Смотрите также:
- Мантра - Чёрный и Белый Бог
- Мантра - Ганеша Шаранам
- Мантра - Ом намо нараяна
- Мантра - Ом Сарве бхаванту сукхинах
- Мантра - Нама Ом Вишну-падая
Все тексты Мантра >>>
Контакты