Текст песни Anuradha Paudwal - Бхагавадгита на санскрите
Просмотров: 47
0 чел. считают текст песни верным
0 чел. считают текст песни неверным
0 чел. считают текст песни верным
0 чел. считают текст песни неверным
На этой странице находится текст песни Anuradha Paudwal - Бхагавадгита на санскрите, а также перевод песни и видео или клип.
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya || (1.01)
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
ācāryamupasaṃgamya rājā vacanamabravīt || (1.02)
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || (1.03)
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || (1.04)
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ || (1.05)
yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ || (1.06)
asmākaṃ tu viśiṣṭā ye tānnibodha dvij' ottama |
nāyakā mama sainyasya saṃjñ' ārthaṃ tānbravīmi te || (1.07)
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ |
aśvatthāmā vikaraṇaśca saumadattir jayadrathaḥ || (1.08)
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1.09)
aparyāptaṃ tadasmākaṃ balaṃ bhīṣm' ābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīm' ābhirakṣitam || (1.10)
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || (1.11)
tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinady' occaiḥ śaṅkhaṃ dadhmau pratāpavān || (1.12)
tataḥ śaṅkhāśca bheryaśca paṇav' ānakagomukhāḥ |
sahas'aiv'ābhyahanyanta sa śabdastumulo'bhavat || (1.13)
tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaś c'aiva divyau śaṅkhau pradaghmatuḥ || (1.14)
pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || (1.15)
anaṃtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16)
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || (1.17)
drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || (1.18)
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || (1.19)
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ || (1.20)
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |
senayorubhayormadhye rathaṃ sthāpaya me'cyuta || (1.21)
yāvadetānnirikṣe'haṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame || (1.22)
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || (1.23)
evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam || (1.24)
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitānsamavetānkurūniti || (1.25)
tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān |
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || (1.26)
śvaśurānsuhṛdaścaiva senayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || (1.27)
kṛpayā parayāviṣṭo viṣīdannidamabravīt |
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || (1.28)
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuśca śarīre me romaharṣaśca jāyate || (1.29)
gāṇḍīvaṃ straṃsate hastāttvakcaiva paridahyate |
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || (1.30)
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo'nupaśyāmi hatvā svajanamāhave || (1.31)
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || (1.32)
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || (1.33)
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || (1.34)
etānna hantumicchāmi ghnato'pi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || (1.35)
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || (1.36)
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || (1.37)
yadyapyete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || (1.38)
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || (1.39)
kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnam adharmo' bhibhavatyuta || (1.40)
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ || (1.41)
saṃkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || (1.42)
doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || (1.43)
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narake niyataṃ vāso bhavatītyanuśuśruma || (1.44)
aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
yad rājya-sukha-lobhena hantuṃ svajanam udyatāḥ || (1.45)
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || (1.46)
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ || (1.47) Дхаммакакетре курукетет самавета юютсавах |
мамакам пашаванчаива кимакурвата санджая || (1.01)
Как я могу изменить свой пароль?
ачарйамупасангамйа раджа вачанамабравит || (1,02)
панйайтам пашупутранамахарья махатих камум
вьютхах друпадапутреша тава шишйена дхимата || (1,03)
атра шура махешваса бхимарджунасама юдхи |
юйудхано виранашча друпадашча махаратхах || (1,04)
дхакетуштсекитанах кашираджанча вирьяван |
purujitkuntibhojaśca ibaibyaśca narapuṃgavaḥ || (1,05)
Связаться с нами |
саубхадро драупадейаска сарва эва махаратхах || (1,06)
Как видите, вы не сможете его перевести.
Наяка мама саинйасйа санджн 'артхах танбравими те || (1,07)
Спасибо за то, что присоединились к бхаванбхишманке каршанке
аушваттхама викараншама саумадаттир джайадратхах || (1,08)
анйа ча бахавах шура мадартхе тьяктадживитах |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1,09)
апарйаптах тадасмахах балах бхишм 'абхиракшитам |
парьяптах твидаметешах балам бхим 'абхиракшитам || (1.10)
айанешу ча сарвешу йатхабхагамавастхитах |
бхишмамавабхиракшанту бхавантам сарва эва хи || (1.11)
тасйа санджанаянхаршах курувддхам питамахах |
сṃṃṃāṃinady'ininin occ occ occ occ occ occ occ occ occ occ occ occ occ occ occ occ occ occṃṃṃṃṃṃṃṃṃ | | | | || || | (1.12)
tataḥ ṅaśkhāśca bheryaśca paṇav 'ānakagokukhāḥ |
сахас'айв'бхьяханйанта са шабдастумуло'бхават || (1.13)
Tataḥ śvetairhayairyukte mahati syandane sthitau |
мадхавах пашавах чайва дивйау шакхау прадагматух || (1.14)
панчаджанах хшикешо девадаттах дхананджаях |
паушрам дадхмау маханакхах бхимакарма вккодарах || (1,15)
Анаштавиджайах раджа кунтипутро юдхишхирах |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16)
канйамча парамвасах шихани ча махаратхах |
дхадьюмно вирашанца сатьякиччапараджитах || (1,17)
drupado draupadeyāsca sarvaḥaḥ phthivīpate |
саубхадрамша махабахух чандхандхмух питхакптхак || (1,18)
Надеемся, вам понравится
набхамча притхивих чаива тумуло вйанунадаян || (1,19)
атхаставатйант, чья дхартарамран капидхваджах |
правритте шастрасанпате данурудйамйа пашавах || (1.20)
хуйкешах тада вакйамидамаха махипате
сенайорубхайормадхйе ратхам стхапая ме'чьюта || (1,21)
йавадетаннирикше хах йоддхукаманавастхитан
каирмая саха йоддхавйамасминрааасамудйаме || (1,22)
йотсянаманавеккхе'хах йа ет'тра самагатах |
дхартараншрасйа дурбуддхеруддх приякикирнавах || (1,23)
евамукто хшикешо гунакешена бхарата |
сенайорубхайормадхье стхапайитва рахоттамам || (1,24)
бхишмадрошапрамухатах сарвешам ча махикшитам |
увака парта паśйаитансамаветанкурунити || (1,25)
татрапанйатстхитанпартхах питшнатха питамахан |
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || (1,26)
śvaśurānsuhṛdaścaiva senayorubhayorapi |
тансамикшйа са каунтейах сарванбандхунавастхитан || (1,27)
kaypayā parayāviṣo viṣīdannidamabravīt
душам сваджанах кйа йуйутсух самупастхитам || (1,28)
сидананти мама гаатрай мухам ча паришйати |
vepathuśca śarīre me romaharṣaśca jāyate || (1,29)
Как подать заявку на быстрое форматирование?
на ча шакномиавастхатух бхраматива ча мне манах || (1,30)
нимиттани ча пандйами випаритани кешава |
на ча ирйо'нупашьями хатва сваджанамахав || (1,31)
Не переводите слово на ок.
ки нет нет раджена говинда ки бхогаирдживитена ва? || (1,32)
Вы ничего не знаете о бхогах сукхани ча
При первом посещении верхней части списка (1.33)
ачарйах питарам путрастатхайва ча питамахах |
матулах шванурах паутрам шйалам самбандхинастатха || (1,34)
этан хантумиччами гнато'пи мадхусудана |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || (1,35)
нихатйа дхартарамр ка притих сйаджанардана |
pāpamevāsrayedasmānhatvaitānātatāyinaḥ || (1,36)
тасманнарха вайам хантух дхартараншрансвабхандхаван |
сваджанах хи катхах хатва сукхинам сйама мадхава || (1,37)
йадйапйете на пашйанти лобхопахатацетасах |
кулакшайакштах дошам митрадрохе ча патакам || (1,38)
катхам на джанеямасмабхих пападасманнивартитум |
кулакшайакритах дошам прапанйадбхирджанардан || (1,39)
кула-кайай праṇшанти кула-дхармах санатанах |
Не переводите это в 'бххаватьюту || (1,40)
адхармабхибхаваткша прадунянти куластрийах |
стратишу душашу варшея джайате варшасṃкарах || (1,41)
санкаро наракайива кулагнанах кулася ча |
патанти питаро хихам луптапиходакакрия || (1,42)
doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ |
утсадйанте джатидхармах куладхарманча шашватах || (1,43)
утсаннакуладхарманах манувьяшах джанардана |
нараке ниятах вассо бхаватитянунушрума || (1,44)
Как мне использовать мой пароль?
йад раджйа-сукха-лобхена хантух сваджанам удятах || (1,45)
йади мамапратикарамашастрах шастрапаяй |
Дахартарара рае ханйустанме кематарах бхавет || (1,46)
Ваш адрес электронной почты не будет доступен
вишджйа санарап чапах шока-санвинья-манасах || (1,47)
Контакты