Текст песни Bhagavati Prajnaparamita Hridaya Sutram - Сутра Сердца
Просмотров: 37
0 чел. считают текст песни верным
0 чел. считают текст песни неверным
0 чел. считают текст песни верным
0 чел. считают текст песни неверным
На этой странице находится текст песни Bhagavati Prajnaparamita Hridaya Sutram - Сутра Сердца, а также перевод песни и видео или клип.
oṃ namo bhagavatyai ārya prajñāpāramitāyai!
ārya-avalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitā cayrāṃ caramāno vyavalokayati sma: panca-skandhās tāṃś ca svābhava śūnyān paśyati sma. iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ, rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā ya śūnyatā tad rūpaṃ; evam eva vedanā saṃjñā saṃskāra vijñānaṃ. iha śāriputra sarva-dharmāḥ śūnyatā-lakṣanā, anutpannā aniruddhā, amalā aviamalā, anūnā aparipūrṇāḥ. tasmāc chāriputra śūnyatayāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam. na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi. na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh. Na cakṣūr-dhātur yāvan na manovijñāna-dhātuḥ. na-avidyā na-avidyā-kṣayo yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo. na duhkha-samudaya-nirodha-margā. Na jñānam, na prāptir na-aprāptiḥ. tasmāc chāriputra aprāptitvād bodhisattvasya prajñāparamitām āśritya viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ. tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ. tasmāj jñātavyam: prajñāpāramitā mahā-mantro mahā-vidyā mantro "nuttara-mantro" samasama-mantraḥ, sarva duḥkha prasamanaḥ, satyam amithyatāt. prajñāpāramitāyām ukto mantraḥ. tadyathā: gate gate pāragate pārasaṃgate bodhi svāhā iti prajñāpāramitā-hṛdayam samāptam. Pajñāpāramita-хридайам сутра
Om Namo bhagavatyai Арья prajñāpāramitāyai!
Арья-avalokiteśvaro bodhisattvo gambhīrāṃ Праджняпарамите cayrāṃ caramāno vyavalokayati сма: панча-сканды тамс ча свабхава śūnyān пашйати сма. иха Шарипутру рупам Шуньята śūnyataiva рупам, rūpān на притхак Шуньята śunyatāyā на pṛthag рупам, йад рупам sā Шуньята я Шуньята тад рупам; эвам ева ведана санджня самскара виджнанам. иха Шарипутру сарва-дхармах Шуньята-лакшана, anutpannā Анируддха, амала aviamalā, Anuna aparipūrṇāḥ. tasmāc chāriputra śūnyatayāṃ на рупам на Vedana на санджня на saṃskārāḥ на виджнанам. на чакшух-śrotra-ghrāna-джихва-Кая-manāṃsi. на Рупа-Шабды-гандха-раса-spraṣṭavaya-дхармах. Na чакшур-dhātur йаван на manovijñāna-dhātuḥ. на-на-Авидьи Авидьи-kṣayo йаван на джара-maraṇam на джара-Марана-kṣayo. на духкха-samudaya-ниродха-Марга. Na джнанам, па праптир на-aprāptiḥ. tasmāc chāriputra aprāptitvād bodhisattvasya prajñāparamitām āśritya viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrastro viparyāsa-atikrānto ништха-Нирвана-prāptaḥ. tryadhva-vyavasthitāḥ сарва-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ. tasmāj jñātavyam: Праджняпарамите маха-mantro маха-видйа mantro "nuttara-mantro" samasama-мантрах, сарва духкха prasamanaḥ, сатйам amithyatāt. prajñāpāramitāyām ukto мантрах. tadyathā: ворота ворота ПАРАГАТЕ ПАРАСАМГАТЕ бодхи сваха ити Праджняпарамите-хридайам samāptam.
Контакты