Текст песни Buddhist chanting - 1 sn56-11 Дхамма-чакка-паваттана сутта

Просмотров: 74
0 чел. считают текст песни верным
0 чел. считают текст песни неверным
На этой странице находится текст песни Buddhist chanting - 1 sn56-11 Дхамма-чакка-паваттана сутта, а также перевод песни и видео или клип.
Самьютта Никая 56.11

Дхамма-чакка-паваттана сутта

Сутта запуска колеса Дхаммы

Eva.m me suta.m, eka.m samaya.m bhagavā bārā.nasiya.m viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:

Так я слышал. Однажды Благословенный находился в Баранаси, в роще Исипатана. И там Благословенный обратился к группе пятерых монахов:


"Dve me bhikkhave, antā pabbajitena na sevitabbā.

"Есть, о монахи, две крайности, в которые пусть не вдается подвижник.


Yocayā.m kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasa.mhito, yo cāya.m attakilamathānuyogo dukkho anariyo anatthasa.mhito, ete te bhikkhave, ubho ante anupagamma majjhimā pa.tipadā tathāgatena abhisambuddhā cakkhukara.nī ñā.nakara.nī upasamāya abhiññāya sambodhāya nibbānāya sa.mvattati.

Одна – это склонность к чувственным удовольствиям по отношению к чувственным объектам: низкая, пошлая, обывательская, невежественная, не приносящая пользы. Другая – это склонность себя изнурять, тяжкая, невежественная, не приносящая пользы. Но ни к той, ни к другой крайности не клонится срединный путь, что до конца постигнут Татхагатой; видение дарующий, знание дарующий, к умиротворению, к постижению, к пробуждению, к Освобождению ведет.


Katamā ca sā bhikkhave, majjhimā pa.tipadā tathāgatena abhisambuddhā cakkhukara.nī ñā.nakara.nī upasamāya abhiññāya sambodhāya nibbānāya sa.mvattati: ayameva ariyo a.t.tha'ngiko maggo seyyathīda.m: sammādi.t.thi sammāsa'nkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Каков же, монахи, этот верный срединный путь, что до конца постигнут Татхагатой и, видение дарующий, знание дарующий,

к умиротворению, к постижению, к пробуждению, к Освобождению ведет?

Это – благородный восьмеричный путь, а именно: правильное понимание, правильная решимость, правильная речь, правильные поступки, правильные средства к существованию, правильное усилие, правильная осознанность, правильное сосредоточение.


Aya.m kho sā bhikkhave, majjhimā pa.tipadā tathāgatena abhisambuddhā cakkhukara.nī ñā.nakara.nī upasamāya abhiññāya sambodhāya nibbānāya sa.mvattati.

Это и есть, монахи, верный срединный путь, что до конца постигнут Татхагатой и, видение дарующий, знание дарующий, к умиротворению, к постижению, к пробуждению, к Освобождению ведет.


Ida.m kho pana bhikkhave, dukkha.m ariyasacca.m: jātipi dukkhā jarāpi dukkhā mara.nampi dukkha.m soka'parideva'dukkha'domanass'upāyāsā'pi dukkhā appiyehi sampayogo dukkho piyehi vippayogo dukkho yampiccha.m na labhati tampi dukkha.m sa'nkhittena pañcupādānakkhandhā dukkhā".[1]

А в чем состоит благородная истина о страдании?[2]

и рождение страдание, и старость страдание, и смерть страдание,

и печаль, стенания, боль, уныние, отчаяние – страдание.

С нелюбимым связь – страдание, с любимым разлука – страдание,

и не получать то, чего хочется – страдание.

Короче говоря, пять групп привязанности (упадана кхандха) – страдание.


Ida.m kho pana bhikkhave, dukkhasamudayo ariyasacca.m: "yāya.m ta.nhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīda.m: kāmata.nhā bhavata.nhā vibhavata.nhā".

А в чем состоит благородная истина о происхождении страдания?

Пристрастие (танха), которое вызывает дальнейшее становление (бхава), – сопровождаемое страстью и наслаждением, ищущее удовольствий то здесь, то там, – то есть
Samyutta Nikaya 56.11

Dhamma Chakka - pavattana Sutta

Sutta run wheel of Dhamma

Eva.m me suta.m, eka.m samaya.m bhagavā bārā.nasiya.m viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:
 
So I've heard. Once the Blessed One was in Baranasi , in a grove of Isipatana . And there the Blessed One addressed the group of five monks :
 

& quot; Dve me bhikkhave, antā pabbajitena na sevitabbā.
 
& quot; There are, O monks , the two extremes , in which even if does not go ascetic .
 

Yocayā.m kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasa.mhito, yo cāya.m attakilamathānuyogo dukkho anariyo anatthasa.mhito, ete te bhikkhave, ubho ante anupagamma majjhimā pa.tipadā tathāgatena abhisambuddhā cakkhukara.nī ñā.nakara.nī upasamāya abhiññāya sambodhāya nibbānāya sa .mvattati.
 
One - a penchant for sensual pleasures with respect to sensual objects : low , vulgar , narrow-minded , ignorant , unprofitable . Another - a tendency to pace yourself , hard, ignorant , unprofitable . But neither the one nor the other extreme, not a clone of the middle way , that by the end come upon the Tathagata ; granting vision , knowledge giver , to calm, to knowledge, to awakening, leads to liberation .
 

Katamā ca sā bhikkhave, majjhimā pa.tipadā tathāgatena abhisambuddhā cakkhukara.nī ñā.nakara.nī upasamāya abhiññāya sambodhāya nibbānāya sa.mvattati: ayameva ariyo attha'ngiko maggo seyyathīda.m: sammādi.t.thi sammāsa'nkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
What is the monks , the faithful middle way that by the end come upon the Tathagata and granting vision , knowledge giver ,

to calm, to knowledge, to awakening, to liberation leads ?

This - the Noble Eightfold Path , namely: right understanding , right resolve , right speech , right action , right livelihood , right effort , right mindfulness , right concentration .
 

Aya.m kho sā bhikkhave, majjhimā pa.tipadā tathāgatena abhisambuddhā cakkhukara.nī ñā.nakara.nī upasamāya abhiññāya sambodhāya nibbānāya sa.mvattati.
 
This , monks, is a true middle way that by the end come upon the Tathagata and granting vision , knowledge giver , to calm, to knowledge, to awakening, leads to liberation .
 

Ida.m kho pana bhikkhave, dukkha.m ariyasacca.m: jātipi dukkhā jarāpi dukkhā mara.nampi dukkha.m soka'parideva'dukkha'domanass'upāyāsā'pi dukkhā appiyehi sampayogo dukkho piyehi vippayogo dukkho yampiccha.m na labhati tampi dukkha. m sa'nkhittena pañcupādānakkhandhā dukkhā & quot;. [ 1]
 
And what is the noble truth of suffering ? [2]

and the birth of suffering, old age and suffering, suffering and death ,

and sorrow, lamentation, pain , sadness , despair - suffering.

With unloved Us - suffering, separation from loved ones - suffering,

and not getting what you want - suffering.

In short, the five groups of attachment ( upadana khandha ) - suffering.
 

Ida.m kho pana bhikkhave, dukkhasamudayo ariyasacca.m: & quot; yāya.m ta.nhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīda.m: kāmata.nhā bhavata.nhā vibhavata.nhā & quot ;.
 
And what is the noble truth of the origin of suffering ?

Addiction ( tanha ), which is further becoming ( bhava ) - accompanied by passion and pleasure, pleasure-seeking here and there - that is,
Опрос: Верный ли текст песни?
Да Нет
Контакты